शुक्रवार, 26 जून 2020

नारदपुराण में भगवान जगन्नाथ

नारदपुराण में भगवान जगन्नाथ , यह पुराण पुरी में पाञ्चरात्र उपासना का भी उल्लेख करता है।
naradpuran-puri-jagannath

यदत्र प्रतिमा राजन् राजपूज्या सनातनी
यथा तां प्राप्नुया भूप तदुपायं ब्रवीमि ते
गतायामद्य शर्वर्यां निर्मले भास्करोदये
सागरस्य जलस्यान्ते नानाद्रुमविभूषिते
जलं तथैव वेलायां दृश्यते यत्र वै महत्
लवणस्योदधे राजंस्तरङ्गैः समभिप्लुतम्
कूलालम्बी महावृक्षः स्थितः स्थलजलेषु च
वेलाभिर्हन्यमानश्च न चासौ कम्पते ध्रुवः
हस्तेन पर्शुमादाय ऊर्मेरन्तस्ततो व्रज
एकाकी विहरन् राजन्यं त्वं पश्यसि पादपम्
इदं चिह्नं समालोक्य च्छेदय त्वमशङ्कितः
शात्यमानं तु तं वृक्षं प्रांशुमद्भुतदर्शनम्
दृष्ट्वा तेनैव सञ्चिन्त्य तदा भूपाल दर्शनम्
कुरु तत्प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम्
...
अयं तव सहायार्थमागतः शिल्पिनां वरः
विश्वकर्मसमः साक्षान्निपुणः सर्वकर्मसु
मयोद्दिष्टां तु प्रतिमां करोत्येष तटं त्यज
श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः
सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः
तस्थौ स नृपतिश्रेष्ठो वृक्षच्छायां सुशीतलाम्
ततस्तस्मै स विश्वात्मा तदाकारां तदाकृतिम्
शिल्पिमुख्याय विधिजे कुरुष्वेत्यभ्यभाषत
कृष्णरूपं परं शान्तं पद्मपत्रायतेक्षणम्
श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम्
गौरं गोक्षीरवर्णाभं द्वितीयं स्वस्तिकाङ्कितम्
लाङ्गलास्त्रधरं देवमनन्ताख्यं महाबलम्
देवदानवगन्धर्वयक्षविद्याधरोरगैः
न विज्ञातो हि तस्यान्तस्तेनानन्त इति स्मृतः
भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम्
तृतीयां वै सुभद्रांं च सर्वलक्षणलक्षिताम्
श्रुत्वैतद्वचनं तस्य विश्वकर्मा सुकर्मकृत्
तत्क्षणात्कारयामास प्रतिमाः शुभलक्षणाः
कुण्डलाभ्यां विचित्राभ्यां कर्णाभ्यां सुविराजिताः
चक्रलाङ्गलविन्यासहताभ्यां भानुसम्मताः
प्रथमं शुक्लवर्णानां शारदेन्दुसमप्रभम्
सुरक्ताक्षं महाकायं फटाविकटमस्तकम्
नीलाम्बरधरं चोग्रं बलमद्भुतकुण्डलम्
महाहलधरं दिव्यं महामुसलधारिणम्
द्वितीयं पुण्डरीकाक्षं नीलजीमूतसन्निभम्
अतसीपुष्पसङ्काशं पद्मपत्रायतेक्षणम्
श्रीवत्सवक्षसं भ्राजत्पीतवाससमच्युतम्
चक्रकम्बुकरं दिव्यं सर्वपापहरं हरिम्
तृतीयां स्वर्णवर्णाभां पद्मपत्रायतेक्षणाम्
विचित्रवस्त्रसञ्छन्नां हारकेयूरभूषिताम्
विचित्राभरणोपेतां रत्नमालावलम्बिताम्
पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे
स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः
दिव्यवस्त्रयुगाच्छन्ना नानारत्नैरलङ्कृताः

सर्वलक्षणसम्पन्नाः प्रतिमाः सुमनोहराः

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

कृपया विषय से सम्बन्धित टिप्पणी करें और सभ्याचरण बनाये रखें। प्रचार के उद्देश्य से की गयी या व्यापार सम्बन्धित टिप्पणियाँ स्वत: स्पैम में चली जाती हैं, जिनका उद्धार सम्भव नहीं। अग्रिम धन्यवाद।